Declension table of ?śīlayamāna

Deva

NeuterSingularDualPlural
Nominativeśīlayamānam śīlayamāne śīlayamānāni
Vocativeśīlayamāna śīlayamāne śīlayamānāni
Accusativeśīlayamānam śīlayamāne śīlayamānāni
Instrumentalśīlayamānena śīlayamānābhyām śīlayamānaiḥ
Dativeśīlayamānāya śīlayamānābhyām śīlayamānebhyaḥ
Ablativeśīlayamānāt śīlayamānābhyām śīlayamānebhyaḥ
Genitiveśīlayamānasya śīlayamānayoḥ śīlayamānānām
Locativeśīlayamāne śīlayamānayoḥ śīlayamāneṣu

Compound śīlayamāna -

Adverb -śīlayamānam -śīlayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria