Declension table of ?śīlat

Deva

MasculineSingularDualPlural
Nominativeśīlan śīlantau śīlantaḥ
Vocativeśīlan śīlantau śīlantaḥ
Accusativeśīlantam śīlantau śīlataḥ
Instrumentalśīlatā śīladbhyām śīladbhiḥ
Dativeśīlate śīladbhyām śīladbhyaḥ
Ablativeśīlataḥ śīladbhyām śīladbhyaḥ
Genitiveśīlataḥ śīlatoḥ śīlatām
Locativeśīlati śīlatoḥ śīlatsu

Compound śīlat -

Adverb -śīlantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria