Declension table of ?śīlantī

Deva

FeminineSingularDualPlural
Nominativeśīlantī śīlantyau śīlantyaḥ
Vocativeśīlanti śīlantyau śīlantyaḥ
Accusativeśīlantīm śīlantyau śīlantīḥ
Instrumentalśīlantyā śīlantībhyām śīlantībhiḥ
Dativeśīlantyai śīlantībhyām śīlantībhyaḥ
Ablativeśīlantyāḥ śīlantībhyām śīlantībhyaḥ
Genitiveśīlantyāḥ śīlantyoḥ śīlantīnām
Locativeśīlantyām śīlantyoḥ śīlantīṣu

Compound śīlanti - śīlantī -

Adverb -śīlanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria