Declension table of ?śīktavatī

Deva

FeminineSingularDualPlural
Nominativeśīktavatī śīktavatyau śīktavatyaḥ
Vocativeśīktavati śīktavatyau śīktavatyaḥ
Accusativeśīktavatīm śīktavatyau śīktavatīḥ
Instrumentalśīktavatyā śīktavatībhyām śīktavatībhiḥ
Dativeśīktavatyai śīktavatībhyām śīktavatībhyaḥ
Ablativeśīktavatyāḥ śīktavatībhyām śīktavatībhyaḥ
Genitiveśīktavatyāḥ śīktavatyoḥ śīktavatīnām
Locativeśīktavatyām śīktavatyoḥ śīktavatīṣu

Compound śīktavati - śīktavatī -

Adverb -śīktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria