Declension table of ?śīktavat

Deva

NeuterSingularDualPlural
Nominativeśīktavat śīktavantī śīktavatī śīktavanti
Vocativeśīktavat śīktavantī śīktavatī śīktavanti
Accusativeśīktavat śīktavantī śīktavatī śīktavanti
Instrumentalśīktavatā śīktavadbhyām śīktavadbhiḥ
Dativeśīktavate śīktavadbhyām śīktavadbhyaḥ
Ablativeśīktavataḥ śīktavadbhyām śīktavadbhyaḥ
Genitiveśīktavataḥ śīktavatoḥ śīktavatām
Locativeśīktavati śīktavatoḥ śīktavatsu

Adverb -śīktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria