The Sanskrit Grammarian: Declension |
---|
Declension table of śīkitavat from śīk |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śīkitavat | śīkitavantī | śīkitavatī | śīkitavanti |
Vocative | śīkitavat | śīkitavantī | śīkitavatī | śīkitavanti |
Accusative | śīkitavat | śīkitavantī | śīkitavatī | śīkitavanti |
Instrumental | śīkitavatā | śīkitavadbhyām | śīkitavadbhiḥ |
Dative | śīkitavate | śīkitavadbhyām | śīkitavadbhyaḥ |
Ablative | śīkitavataḥ | śīkitavadbhyām | śīkitavadbhyaḥ |
Genitive | śīkitavataḥ | śīkitavatoḥ | śīkitavatām |
Locative | śīkitavati | śīkitavatoḥ | śīkitavatsu |