Declension table of ?śīkita

Deva

MasculineSingularDualPlural
Nominativeśīkitaḥ śīkitau śīkitāḥ
Vocativeśīkita śīkitau śīkitāḥ
Accusativeśīkitam śīkitau śīkitān
Instrumentalśīkitena śīkitābhyām śīkitaiḥ śīkitebhiḥ
Dativeśīkitāya śīkitābhyām śīkitebhyaḥ
Ablativeśīkitāt śīkitābhyām śīkitebhyaḥ
Genitiveśīkitasya śīkitayoḥ śīkitānām
Locativeśīkite śīkitayoḥ śīkiteṣu

Compound śīkita -

Adverb -śīkitam -śīkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria