Declension table of ?śīkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśīkiṣyamāṇā śīkiṣyamāṇe śīkiṣyamāṇāḥ
Vocativeśīkiṣyamāṇe śīkiṣyamāṇe śīkiṣyamāṇāḥ
Accusativeśīkiṣyamāṇām śīkiṣyamāṇe śīkiṣyamāṇāḥ
Instrumentalśīkiṣyamāṇayā śīkiṣyamāṇābhyām śīkiṣyamāṇābhiḥ
Dativeśīkiṣyamāṇāyai śīkiṣyamāṇābhyām śīkiṣyamāṇābhyaḥ
Ablativeśīkiṣyamāṇāyāḥ śīkiṣyamāṇābhyām śīkiṣyamāṇābhyaḥ
Genitiveśīkiṣyamāṇāyāḥ śīkiṣyamāṇayoḥ śīkiṣyamāṇānām
Locativeśīkiṣyamāṇāyām śīkiṣyamāṇayoḥ śīkiṣyamāṇāsu

Adverb -śīkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria