Declension table of ?śīkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśīkiṣyamāṇaḥ śīkiṣyamāṇau śīkiṣyamāṇāḥ
Vocativeśīkiṣyamāṇa śīkiṣyamāṇau śīkiṣyamāṇāḥ
Accusativeśīkiṣyamāṇam śīkiṣyamāṇau śīkiṣyamāṇān
Instrumentalśīkiṣyamāṇena śīkiṣyamāṇābhyām śīkiṣyamāṇaiḥ śīkiṣyamāṇebhiḥ
Dativeśīkiṣyamāṇāya śīkiṣyamāṇābhyām śīkiṣyamāṇebhyaḥ
Ablativeśīkiṣyamāṇāt śīkiṣyamāṇābhyām śīkiṣyamāṇebhyaḥ
Genitiveśīkiṣyamāṇasya śīkiṣyamāṇayoḥ śīkiṣyamāṇānām
Locativeśīkiṣyamāṇe śīkiṣyamāṇayoḥ śīkiṣyamāṇeṣu

Compound śīkiṣyamāṇa -

Adverb -śīkiṣyamāṇam -śīkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria