Declension table of ?śīkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśīkayiṣyantī śīkayiṣyantyau śīkayiṣyantyaḥ
Vocativeśīkayiṣyanti śīkayiṣyantyau śīkayiṣyantyaḥ
Accusativeśīkayiṣyantīm śīkayiṣyantyau śīkayiṣyantīḥ
Instrumentalśīkayiṣyantyā śīkayiṣyantībhyām śīkayiṣyantībhiḥ
Dativeśīkayiṣyantyai śīkayiṣyantībhyām śīkayiṣyantībhyaḥ
Ablativeśīkayiṣyantyāḥ śīkayiṣyantībhyām śīkayiṣyantībhyaḥ
Genitiveśīkayiṣyantyāḥ śīkayiṣyantyoḥ śīkayiṣyantīnām
Locativeśīkayiṣyantyām śīkayiṣyantyoḥ śīkayiṣyantīṣu

Compound śīkayiṣyanti - śīkayiṣyantī -

Adverb -śīkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria