सुबन्तावली ?शीकयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशीकयिष्यमाणः शीकयिष्यमाणौ शीकयिष्यमाणाः
सम्बोधनम्शीकयिष्यमाण शीकयिष्यमाणौ शीकयिष्यमाणाः
द्वितीयाशीकयिष्यमाणम् शीकयिष्यमाणौ शीकयिष्यमाणान्
तृतीयाशीकयिष्यमाणेन शीकयिष्यमाणाभ्याम् शीकयिष्यमाणैः शीकयिष्यमाणेभिः
चतुर्थीशीकयिष्यमाणाय शीकयिष्यमाणाभ्याम् शीकयिष्यमाणेभ्यः
पञ्चमीशीकयिष्यमाणात् शीकयिष्यमाणाभ्याम् शीकयिष्यमाणेभ्यः
षष्ठीशीकयिष्यमाणस्य शीकयिष्यमाणयोः शीकयिष्यमाणानाम्
सप्तमीशीकयिष्यमाणे शीकयिष्यमाणयोः शीकयिष्यमाणेषु

समास शीकयिष्यमाण

अव्यय ॰शीकयिष्यमाणम् ॰शीकयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria