Declension table of ?śīkaravarṣin

Deva

NeuterSingularDualPlural
Nominativeśīkaravarṣi śīkaravarṣiṇī śīkaravarṣīṇi
Vocativeśīkaravarṣin śīkaravarṣi śīkaravarṣiṇī śīkaravarṣīṇi
Accusativeśīkaravarṣi śīkaravarṣiṇī śīkaravarṣīṇi
Instrumentalśīkaravarṣiṇā śīkaravarṣibhyām śīkaravarṣibhiḥ
Dativeśīkaravarṣiṇe śīkaravarṣibhyām śīkaravarṣibhyaḥ
Ablativeśīkaravarṣiṇaḥ śīkaravarṣibhyām śīkaravarṣibhyaḥ
Genitiveśīkaravarṣiṇaḥ śīkaravarṣiṇoḥ śīkaravarṣiṇām
Locativeśīkaravarṣiṇi śīkaravarṣiṇoḥ śīkaravarṣiṣu

Compound śīkaravarṣi -

Adverb -śīkaravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria