सुबन्तावली ?शीकरकण

Roma

पुमान्एकद्विबहु
प्रथमाशीकरकणः शीकरकणौ शीकरकणाः
सम्बोधनम्शीकरकण शीकरकणौ शीकरकणाः
द्वितीयाशीकरकणम् शीकरकणौ शीकरकणान्
तृतीयाशीकरकणेन शीकरकणाभ्याम् शीकरकणैः शीकरकणेभिः
चतुर्थीशीकरकणाय शीकरकणाभ्याम् शीकरकणेभ्यः
पञ्चमीशीकरकणात् शीकरकणाभ्याम् शीकरकणेभ्यः
षष्ठीशीकरकणस्य शीकरकणयोः शीकरकणानाम्
सप्तमीशीकरकणे शीकरकणयोः शीकरकणेषु

समास शीकरकण

अव्यय ॰शीकरकणम् ॰शीकरकणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria