Declension table of ?śīghrasañcārin

Deva

NeuterSingularDualPlural
Nominativeśīghrasañcāri śīghrasañcāriṇī śīghrasañcārīṇi
Vocativeśīghrasañcārin śīghrasañcāri śīghrasañcāriṇī śīghrasañcārīṇi
Accusativeśīghrasañcāri śīghrasañcāriṇī śīghrasañcārīṇi
Instrumentalśīghrasañcāriṇā śīghrasañcāribhyām śīghrasañcāribhiḥ
Dativeśīghrasañcāriṇe śīghrasañcāribhyām śīghrasañcāribhyaḥ
Ablativeśīghrasañcāriṇaḥ śīghrasañcāribhyām śīghrasañcāribhyaḥ
Genitiveśīghrasañcāriṇaḥ śīghrasañcāriṇoḥ śīghrasañcāriṇām
Locativeśīghrasañcāriṇi śīghrasañcāriṇoḥ śīghrasañcāriṣu

Compound śīghrasañcāri -

Adverb -śīghrasañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria