सुबन्तावली ?शीघ्रायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशीघ्रायितव्यः शीघ्रायितव्यौ शीघ्रायितव्याः
सम्बोधनम्शीघ्रायितव्य शीघ्रायितव्यौ शीघ्रायितव्याः
द्वितीयाशीघ्रायितव्यम् शीघ्रायितव्यौ शीघ्रायितव्यान्
तृतीयाशीघ्रायितव्येन शीघ्रायितव्याभ्याम् शीघ्रायितव्यैः शीघ्रायितव्येभिः
चतुर्थीशीघ्रायितव्याय शीघ्रायितव्याभ्याम् शीघ्रायितव्येभ्यः
पञ्चमीशीघ्रायितव्यात् शीघ्रायितव्याभ्याम् शीघ्रायितव्येभ्यः
षष्ठीशीघ्रायितव्यस्य शीघ्रायितव्ययोः शीघ्रायितव्यानाम्
सप्तमीशीघ्रायितव्ये शीघ्रायितव्ययोः शीघ्रायितव्येषु

समास शीघ्रायितव्य

अव्यय ॰शीघ्रायितव्यम् ॰शीघ्रायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria