Declension table of ?śīghrāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeśīghrāyiṣyat śīghrāyiṣyantī śīghrāyiṣyatī śīghrāyiṣyanti
Vocativeśīghrāyiṣyat śīghrāyiṣyantī śīghrāyiṣyatī śīghrāyiṣyanti
Accusativeśīghrāyiṣyat śīghrāyiṣyantī śīghrāyiṣyatī śīghrāyiṣyanti
Instrumentalśīghrāyiṣyatā śīghrāyiṣyadbhyām śīghrāyiṣyadbhiḥ
Dativeśīghrāyiṣyate śīghrāyiṣyadbhyām śīghrāyiṣyadbhyaḥ
Ablativeśīghrāyiṣyataḥ śīghrāyiṣyadbhyām śīghrāyiṣyadbhyaḥ
Genitiveśīghrāyiṣyataḥ śīghrāyiṣyatoḥ śīghrāyiṣyatām
Locativeśīghrāyiṣyati śīghrāyiṣyatoḥ śīghrāyiṣyatsu

Adverb -śīghrāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria