सुबन्तावली ?शीघ्रायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशीघ्रायिष्यन्ती शीघ्रायिष्यन्त्यौ शीघ्रायिष्यन्त्यः
सम्बोधनम्शीघ्रायिष्यन्ति शीघ्रायिष्यन्त्यौ शीघ्रायिष्यन्त्यः
द्वितीयाशीघ्रायिष्यन्तीम् शीघ्रायिष्यन्त्यौ शीघ्रायिष्यन्तीः
तृतीयाशीघ्रायिष्यन्त्या शीघ्रायिष्यन्तीभ्याम् शीघ्रायिष्यन्तीभिः
चतुर्थीशीघ्रायिष्यन्त्यै शीघ्रायिष्यन्तीभ्याम् शीघ्रायिष्यन्तीभ्यः
पञ्चमीशीघ्रायिष्यन्त्याः शीघ्रायिष्यन्तीभ्याम् शीघ्रायिष्यन्तीभ्यः
षष्ठीशीघ्रायिष्यन्त्याः शीघ्रायिष्यन्त्योः शीघ्रायिष्यन्तीनाम्
सप्तमीशीघ्रायिष्यन्त्याम् शीघ्रायिष्यन्त्योः शीघ्रायिष्यन्तीषु

समास शीघ्रायिष्यन्ति शीघ्रायिष्यन्ती

अव्यय ॰शीघ्रायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria