सुबन्तावली ?शीघ्रायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशीघ्रायिष्यमाणः शीघ्रायिष्यमाणौ शीघ्रायिष्यमाणाः
सम्बोधनम्शीघ्रायिष्यमाण शीघ्रायिष्यमाणौ शीघ्रायिष्यमाणाः
द्वितीयाशीघ्रायिष्यमाणम् शीघ्रायिष्यमाणौ शीघ्रायिष्यमाणान्
तृतीयाशीघ्रायिष्यमाणेन शीघ्रायिष्यमाणाभ्याम् शीघ्रायिष्यमाणैः शीघ्रायिष्यमाणेभिः
चतुर्थीशीघ्रायिष्यमाणाय शीघ्रायिष्यमाणाभ्याम् शीघ्रायिष्यमाणेभ्यः
पञ्चमीशीघ्रायिष्यमाणात् शीघ्रायिष्यमाणाभ्याम् शीघ्रायिष्यमाणेभ्यः
षष्ठीशीघ्रायिष्यमाणस्य शीघ्रायिष्यमाणयोः शीघ्रायिष्यमाणानाम्
सप्तमीशीघ्रायिष्यमाणे शीघ्रायिष्यमाणयोः शीघ्रायिष्यमाणेषु

समास शीघ्रायिष्यमाण

अव्यय ॰शीघ्रायिष्यमाणम् ॰शीघ्रायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria