सुबन्तावली ?शिङ्खिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिङ्खिष्यमाणः शिङ्खिष्यमाणौ शिङ्खिष्यमाणाः
सम्बोधनम्शिङ्खिष्यमाण शिङ्खिष्यमाणौ शिङ्खिष्यमाणाः
द्वितीयाशिङ्खिष्यमाणम् शिङ्खिष्यमाणौ शिङ्खिष्यमाणान्
तृतीयाशिङ्खिष्यमाणेन शिङ्खिष्यमाणाभ्याम् शिङ्खिष्यमाणैः शिङ्खिष्यमाणेभिः
चतुर्थीशिङ्खिष्यमाणाय शिङ्खिष्यमाणाभ्याम् शिङ्खिष्यमाणेभ्यः
पञ्चमीशिङ्खिष्यमाणात् शिङ्खिष्यमाणाभ्याम् शिङ्खिष्यमाणेभ्यः
षष्ठीशिङ्खिष्यमाणस्य शिङ्खिष्यमाणयोः शिङ्खिष्यमाणानाम्
सप्तमीशिङ्खिष्यमाणे शिङ्खिष्यमाणयोः शिङ्खिष्यमाणेषु

समास शिङ्खिष्यमाण

अव्यय ॰शिङ्खिष्यमाणम् ॰शिङ्खिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria