सुबन्तावली ?शिङ्घिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिङ्घिष्यन्ती शिङ्घिष्यन्त्यौ शिङ्घिष्यन्त्यः
सम्बोधनम्शिङ्घिष्यन्ति शिङ्घिष्यन्त्यौ शिङ्घिष्यन्त्यः
द्वितीयाशिङ्घिष्यन्तीम् शिङ्घिष्यन्त्यौ शिङ्घिष्यन्तीः
तृतीयाशिङ्घिष्यन्त्या शिङ्घिष्यन्तीभ्याम् शिङ्घिष्यन्तीभिः
चतुर्थीशिङ्घिष्यन्त्यै शिङ्घिष्यन्तीभ्याम् शिङ्घिष्यन्तीभ्यः
पञ्चमीशिङ्घिष्यन्त्याः शिङ्घिष्यन्तीभ्याम् शिङ्घिष्यन्तीभ्यः
षष्ठीशिङ्घिष्यन्त्याः शिङ्घिष्यन्त्योः शिङ्घिष्यन्तीनाम्
सप्तमीशिङ्घिष्यन्त्याम् शिङ्घिष्यन्त्योः शिङ्घिष्यन्तीषु

समास शिङ्घिष्यन्ति शिङ्घिष्यन्ती

अव्यय ॰शिङ्घिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria