Declension table of ?śiṅghamānā

Deva

FeminineSingularDualPlural
Nominativeśiṅghamānā śiṅghamāne śiṅghamānāḥ
Vocativeśiṅghamāne śiṅghamāne śiṅghamānāḥ
Accusativeśiṅghamānām śiṅghamāne śiṅghamānāḥ
Instrumentalśiṅghamānayā śiṅghamānābhyām śiṅghamānābhiḥ
Dativeśiṅghamānāyai śiṅghamānābhyām śiṅghamānābhyaḥ
Ablativeśiṅghamānāyāḥ śiṅghamānābhyām śiṅghamānābhyaḥ
Genitiveśiṅghamānāyāḥ śiṅghamānayoḥ śiṅghamānānām
Locativeśiṅghamānāyām śiṅghamānayoḥ śiṅghamānāsu

Adverb -śiṅghamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria