सुबन्तावली ?शिङ्गभट्ट्टीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिङ्गभट्ट्टीयम् शिङ्गभट्ट्टीये शिङ्गभट्ट्टीयानि
सम्बोधनम्शिङ्गभट्ट्टीय शिङ्गभट्ट्टीये शिङ्गभट्ट्टीयानि
द्वितीयाशिङ्गभट्ट्टीयम् शिङ्गभट्ट्टीये शिङ्गभट्ट्टीयानि
तृतीयाशिङ्गभट्ट्टीयेन शिङ्गभट्ट्टीयाभ्याम् शिङ्गभट्ट्टीयैः
चतुर्थीशिङ्गभट्ट्टीयाय शिङ्गभट्ट्टीयाभ्याम् शिङ्गभट्ट्टीयेभ्यः
पञ्चमीशिङ्गभट्ट्टीयात् शिङ्गभट्ट्टीयाभ्याम् शिङ्गभट्ट्टीयेभ्यः
षष्ठीशिङ्गभट्ट्टीयस्य शिङ्गभट्ट्टीययोः शिङ्गभट्ट्टीयानाम्
सप्तमीशिङ्गभट्ट्टीये शिङ्गभट्ट्टीययोः शिङ्गभट्ट्टीयेषु

समास शिङ्गभट्ट्टीय

अव्यय ॰शिङ्गभट्ट्टीयम् ॰शिङ्गभट्ट्टीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria