सुबन्तावली ?शिबिकादानविधि

Roma

पुमान्एकद्विबहु
प्रथमाशिबिकादानविधिः शिबिकादानविधी शिबिकादानविधयः
सम्बोधनम्शिबिकादानविधे शिबिकादानविधी शिबिकादानविधयः
द्वितीयाशिबिकादानविधिम् शिबिकादानविधी शिबिकादानविधीन्
तृतीयाशिबिकादानविधिना शिबिकादानविधिभ्याम् शिबिकादानविधिभिः
चतुर्थीशिबिकादानविधये शिबिकादानविधिभ्याम् शिबिकादानविधिभ्यः
पञ्चमीशिबिकादानविधेः शिबिकादानविधिभ्याम् शिबिकादानविधिभ्यः
षष्ठीशिबिकादानविधेः शिबिकादानविध्योः शिबिकादानविधीनाम्
सप्तमीशिबिकादानविधौ शिबिकादानविध्योः शिबिकादानविधिषु

समास शिबिकादानविधि

अव्यय ॰शिबिकादानविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria