Declension table of ?śibikādāna

Deva

NeuterSingularDualPlural
Nominativeśibikādānam śibikādāne śibikādānāni
Vocativeśibikādāna śibikādāne śibikādānāni
Accusativeśibikādānam śibikādāne śibikādānāni
Instrumentalśibikādānena śibikādānābhyām śibikādānaiḥ
Dativeśibikādānāya śibikādānābhyām śibikādānebhyaḥ
Ablativeśibikādānāt śibikādānābhyām śibikādānebhyaḥ
Genitiveśibikādānasya śibikādānayoḥ śibikādānānām
Locativeśibikādāne śibikādānayoḥ śibikādāneṣu

Compound śibikādāna -

Adverb -śibikādānam -śibikādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria