सुबन्तावली ?शि
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
शिः
शी
शयः
सम्बोधनम्
शे
शी
शयः
द्वितीया
शिम्
शी
शीन्
तृतीया
शिना
शिभ्याम्
शिभिः
चतुर्थी
शये
शिभ्याम्
शिभ्यः
पञ्चमी
शेः
शिभ्याम्
शिभ्यः
षष्ठी
शेः
श्योः
शीनाम्
सप्तमी
शौ
श्योः
शिषु
समास
शि
॰
अव्यय
॰शि
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023