Declension table of ?śiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṣyamāṇā | śiṣyamāṇe | śiṣyamāṇāḥ |
Vocative | śiṣyamāṇe | śiṣyamāṇe | śiṣyamāṇāḥ |
Accusative | śiṣyamāṇām | śiṣyamāṇe | śiṣyamāṇāḥ |
Instrumental | śiṣyamāṇayā | śiṣyamāṇābhyām | śiṣyamāṇābhiḥ |
Dative | śiṣyamāṇāyai | śiṣyamāṇābhyām | śiṣyamāṇābhyaḥ |
Ablative | śiṣyamāṇāyāḥ | śiṣyamāṇābhyām | śiṣyamāṇābhyaḥ |
Genitive | śiṣyamāṇāyāḥ | śiṣyamāṇayoḥ | śiṣyamāṇānām |
Locative | śiṣyamāṇāyām | śiṣyamāṇayoḥ | śiṣyamāṇāsu |