Declension table of ?śiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśiṣyamāṇam śiṣyamāṇe śiṣyamāṇāni
Vocativeśiṣyamāṇa śiṣyamāṇe śiṣyamāṇāni
Accusativeśiṣyamāṇam śiṣyamāṇe śiṣyamāṇāni
Instrumentalśiṣyamāṇena śiṣyamāṇābhyām śiṣyamāṇaiḥ
Dativeśiṣyamāṇāya śiṣyamāṇābhyām śiṣyamāṇebhyaḥ
Ablativeśiṣyamāṇāt śiṣyamāṇābhyām śiṣyamāṇebhyaḥ
Genitiveśiṣyamāṇasya śiṣyamāṇayoḥ śiṣyamāṇānām
Locativeśiṣyamāṇe śiṣyamāṇayoḥ śiṣyamāṇeṣu

Compound śiṣyamāṇa -

Adverb -śiṣyamāṇam -śiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria