Declension table of ?śiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṣyamāṇam | śiṣyamāṇe | śiṣyamāṇāni |
Vocative | śiṣyamāṇa | śiṣyamāṇe | śiṣyamāṇāni |
Accusative | śiṣyamāṇam | śiṣyamāṇe | śiṣyamāṇāni |
Instrumental | śiṣyamāṇena | śiṣyamāṇābhyām | śiṣyamāṇaiḥ |
Dative | śiṣyamāṇāya | śiṣyamāṇābhyām | śiṣyamāṇebhyaḥ |
Ablative | śiṣyamāṇāt | śiṣyamāṇābhyām | śiṣyamāṇebhyaḥ |
Genitive | śiṣyamāṇasya | śiṣyamāṇayoḥ | śiṣyamāṇānām |
Locative | śiṣyamāṇe | śiṣyamāṇayoḥ | śiṣyamāṇeṣu |