सुबन्तावली ?शिष्यहितैषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाशिष्यहितैषिणी शिष्यहितैषिण्यौ शिष्यहितैषिण्यः
सम्बोधनम्शिष्यहितैषिणि शिष्यहितैषिण्यौ शिष्यहितैषिण्यः
द्वितीयाशिष्यहितैषिणीम् शिष्यहितैषिण्यौ शिष्यहितैषिणीः
तृतीयाशिष्यहितैषिण्या शिष्यहितैषिणीभ्याम् शिष्यहितैषिणीभिः
चतुर्थीशिष्यहितैषिण्यै शिष्यहितैषिणीभ्याम् शिष्यहितैषिणीभ्यः
पञ्चमीशिष्यहितैषिण्याः शिष्यहितैषिणीभ्याम् शिष्यहितैषिणीभ्यः
षष्ठीशिष्यहितैषिण्याः शिष्यहितैषिण्योः शिष्यहितैषिणीनाम्
सप्तमीशिष्यहितैषिण्याम् शिष्यहितैषिण्योः शिष्यहितैषिणीषु

समास शिष्यहितैषिणि शिष्यहितैषिणी

अव्यय ॰शिष्यहितैषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria