सुबन्तावली ?शिष्यहितान्यास

Roma

पुमान्एकद्विबहु
प्रथमाशिष्यहितान्यासः शिष्यहितान्यासौ शिष्यहितान्यासाः
सम्बोधनम्शिष्यहितान्यास शिष्यहितान्यासौ शिष्यहितान्यासाः
द्वितीयाशिष्यहितान्यासम् शिष्यहितान्यासौ शिष्यहितान्यासान्
तृतीयाशिष्यहितान्यासेन शिष्यहितान्यासाभ्याम् शिष्यहितान्यासैः शिष्यहितान्यासेभिः
चतुर्थीशिष्यहितान्यासाय शिष्यहितान्यासाभ्याम् शिष्यहितान्यासेभ्यः
पञ्चमीशिष्यहितान्यासात् शिष्यहितान्यासाभ्याम् शिष्यहितान्यासेभ्यः
षष्ठीशिष्यहितान्यासस्य शिष्यहितान्यासयोः शिष्यहितान्यासानाम्
सप्तमीशिष्यहितान्यासे शिष्यहितान्यासयोः शिष्यहितान्यासेषु

समास शिष्यहितान्यास

अव्यय ॰शिष्यहितान्यासम् ॰शिष्यहितान्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria