सुबन्तावली ?शिष्यधीवृद्धिदमहातन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशिष्यधीवृद्धिदमहातन्त्रम् शिष्यधीवृद्धिदमहातन्त्रे शिष्यधीवृद्धिदमहातन्त्राणि
सम्बोधनम्शिष्यधीवृद्धिदमहातन्त्र शिष्यधीवृद्धिदमहातन्त्रे शिष्यधीवृद्धिदमहातन्त्राणि
द्वितीयाशिष्यधीवृद्धिदमहातन्त्रम् शिष्यधीवृद्धिदमहातन्त्रे शिष्यधीवृद्धिदमहातन्त्राणि
तृतीयाशिष्यधीवृद्धिदमहातन्त्रेण शिष्यधीवृद्धिदमहातन्त्राभ्याम् शिष्यधीवृद्धिदमहातन्त्रैः
चतुर्थीशिष्यधीवृद्धिदमहातन्त्राय शिष्यधीवृद्धिदमहातन्त्राभ्याम् शिष्यधीवृद्धिदमहातन्त्रेभ्यः
पञ्चमीशिष्यधीवृद्धिदमहातन्त्रात् शिष्यधीवृद्धिदमहातन्त्राभ्याम् शिष्यधीवृद्धिदमहातन्त्रेभ्यः
षष्ठीशिष्यधीवृद्धिदमहातन्त्रस्य शिष्यधीवृद्धिदमहातन्त्रयोः शिष्यधीवृद्धिदमहातन्त्राणाम्
सप्तमीशिष्यधीवृद्धिदमहातन्त्रे शिष्यधीवृद्धिदमहातन्त्रयोः शिष्यधीवृद्धिदमहातन्त्रेषु

समास शिष्यधीवृद्धिदमहातन्त्र

अव्यय ॰शिष्यधीवृद्धिदमहातन्त्रम् ॰शिष्यधीवृद्धिदमहातन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria