Declension table of ?śiṣitavat

Deva

NeuterSingularDualPlural
Nominativeśiṣitavat śiṣitavantī śiṣitavatī śiṣitavanti
Vocativeśiṣitavat śiṣitavantī śiṣitavatī śiṣitavanti
Accusativeśiṣitavat śiṣitavantī śiṣitavatī śiṣitavanti
Instrumentalśiṣitavatā śiṣitavadbhyām śiṣitavadbhiḥ
Dativeśiṣitavate śiṣitavadbhyām śiṣitavadbhyaḥ
Ablativeśiṣitavataḥ śiṣitavadbhyām śiṣitavadbhyaḥ
Genitiveśiṣitavataḥ śiṣitavatoḥ śiṣitavatām
Locativeśiṣitavati śiṣitavatoḥ śiṣitavatsu

Adverb -śiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria