Declension table of ?śiṣitā

Deva

FeminineSingularDualPlural
Nominativeśiṣitā śiṣite śiṣitāḥ
Vocativeśiṣite śiṣite śiṣitāḥ
Accusativeśiṣitām śiṣite śiṣitāḥ
Instrumentalśiṣitayā śiṣitābhyām śiṣitābhiḥ
Dativeśiṣitāyai śiṣitābhyām śiṣitābhyaḥ
Ablativeśiṣitāyāḥ śiṣitābhyām śiṣitābhyaḥ
Genitiveśiṣitāyāḥ śiṣitayoḥ śiṣitānām
Locativeśiṣitāyām śiṣitayoḥ śiṣitāsu

Adverb -śiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria