Declension table of ?śiṣita

Deva

NeuterSingularDualPlural
Nominativeśiṣitam śiṣite śiṣitāni
Vocativeśiṣita śiṣite śiṣitāni
Accusativeśiṣitam śiṣite śiṣitāni
Instrumentalśiṣitena śiṣitābhyām śiṣitaiḥ
Dativeśiṣitāya śiṣitābhyām śiṣitebhyaḥ
Ablativeśiṣitāt śiṣitābhyām śiṣitebhyaḥ
Genitiveśiṣitasya śiṣitayoḥ śiṣitānām
Locativeśiṣite śiṣitayoḥ śiṣiteṣu

Compound śiṣita -

Adverb -śiṣitam -śiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria