Declension table of ?śiṣatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṣatī | śiṣatyau | śiṣatyaḥ |
Vocative | śiṣati | śiṣatyau | śiṣatyaḥ |
Accusative | śiṣatīm | śiṣatyau | śiṣatīḥ |
Instrumental | śiṣatyā | śiṣatībhyām | śiṣatībhiḥ |
Dative | śiṣatyai | śiṣatībhyām | śiṣatībhyaḥ |
Ablative | śiṣatyāḥ | śiṣatībhyām | śiṣatībhyaḥ |
Genitive | śiṣatyāḥ | śiṣatyoḥ | śiṣatīnām |
Locative | śiṣatyām | śiṣatyoḥ | śiṣatīṣu |