Declension table of ?śiṣat

Deva

MasculineSingularDualPlural
Nominativeśiṣan śiṣantau śiṣantaḥ
Vocativeśiṣan śiṣantau śiṣantaḥ
Accusativeśiṣantam śiṣantau śiṣataḥ
Instrumentalśiṣatā śiṣadbhyām śiṣadbhiḥ
Dativeśiṣate śiṣadbhyām śiṣadbhyaḥ
Ablativeśiṣataḥ śiṣadbhyām śiṣadbhyaḥ
Genitiveśiṣataḥ śiṣatoḥ śiṣatām
Locativeśiṣati śiṣatoḥ śiṣatsu

Compound śiṣat -

Adverb -śiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria