Declension table of ?śiṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeśiṣṭavatī śiṣṭavatyau śiṣṭavatyaḥ
Vocativeśiṣṭavati śiṣṭavatyau śiṣṭavatyaḥ
Accusativeśiṣṭavatīm śiṣṭavatyau śiṣṭavatīḥ
Instrumentalśiṣṭavatyā śiṣṭavatībhyām śiṣṭavatībhiḥ
Dativeśiṣṭavatyai śiṣṭavatībhyām śiṣṭavatībhyaḥ
Ablativeśiṣṭavatyāḥ śiṣṭavatībhyām śiṣṭavatībhyaḥ
Genitiveśiṣṭavatyāḥ śiṣṭavatyoḥ śiṣṭavatīnām
Locativeśiṣṭavatyām śiṣṭavatyoḥ śiṣṭavatīṣu

Compound śiṣṭavati - śiṣṭavatī -

Adverb -śiṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria