Declension table of ?śiṣṭavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṣṭavatī | śiṣṭavatyau | śiṣṭavatyaḥ |
Vocative | śiṣṭavati | śiṣṭavatyau | śiṣṭavatyaḥ |
Accusative | śiṣṭavatīm | śiṣṭavatyau | śiṣṭavatīḥ |
Instrumental | śiṣṭavatyā | śiṣṭavatībhyām | śiṣṭavatībhiḥ |
Dative | śiṣṭavatyai | śiṣṭavatībhyām | śiṣṭavatībhyaḥ |
Ablative | śiṣṭavatyāḥ | śiṣṭavatībhyām | śiṣṭavatībhyaḥ |
Genitive | śiṣṭavatyāḥ | śiṣṭavatyoḥ | śiṣṭavatīnām |
Locative | śiṣṭavatyām | śiṣṭavatyoḥ | śiṣṭavatīṣu |