Declension table of ?śiṣṭavat

Deva

NeuterSingularDualPlural
Nominativeśiṣṭavat śiṣṭavantī śiṣṭavatī śiṣṭavanti
Vocativeśiṣṭavat śiṣṭavantī śiṣṭavatī śiṣṭavanti
Accusativeśiṣṭavat śiṣṭavantī śiṣṭavatī śiṣṭavanti
Instrumentalśiṣṭavatā śiṣṭavadbhyām śiṣṭavadbhiḥ
Dativeśiṣṭavate śiṣṭavadbhyām śiṣṭavadbhyaḥ
Ablativeśiṣṭavataḥ śiṣṭavadbhyām śiṣṭavadbhyaḥ
Genitiveśiṣṭavataḥ śiṣṭavatoḥ śiṣṭavatām
Locativeśiṣṭavati śiṣṭavatoḥ śiṣṭavatsu

Adverb -śiṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria