Declension table of ?śiṣṭavat

Deva

MasculineSingularDualPlural
Nominativeśiṣṭavān śiṣṭavantau śiṣṭavantaḥ
Vocativeśiṣṭavan śiṣṭavantau śiṣṭavantaḥ
Accusativeśiṣṭavantam śiṣṭavantau śiṣṭavataḥ
Instrumentalśiṣṭavatā śiṣṭavadbhyām śiṣṭavadbhiḥ
Dativeśiṣṭavate śiṣṭavadbhyām śiṣṭavadbhyaḥ
Ablativeśiṣṭavataḥ śiṣṭavadbhyām śiṣṭavadbhyaḥ
Genitiveśiṣṭavataḥ śiṣṭavatoḥ śiṣṭavatām
Locativeśiṣṭavati śiṣṭavatoḥ śiṣṭavatsu

Compound śiṣṭavat -

Adverb -śiṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria