Declension table of ?śiṣṭavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṣṭavān | śiṣṭavantau | śiṣṭavantaḥ |
Vocative | śiṣṭavan | śiṣṭavantau | śiṣṭavantaḥ |
Accusative | śiṣṭavantam | śiṣṭavantau | śiṣṭavataḥ |
Instrumental | śiṣṭavatā | śiṣṭavadbhyām | śiṣṭavadbhiḥ |
Dative | śiṣṭavate | śiṣṭavadbhyām | śiṣṭavadbhyaḥ |
Ablative | śiṣṭavataḥ | śiṣṭavadbhyām | śiṣṭavadbhyaḥ |
Genitive | śiṣṭavataḥ | śiṣṭavatoḥ | śiṣṭavatām |
Locative | śiṣṭavati | śiṣṭavatoḥ | śiṣṭavatsu |