Declension table of ?śiṣṭācārā

Deva

FeminineSingularDualPlural
Nominativeśiṣṭācārā śiṣṭācāre śiṣṭācārāḥ
Vocativeśiṣṭācāre śiṣṭācāre śiṣṭācārāḥ
Accusativeśiṣṭācārām śiṣṭācāre śiṣṭācārāḥ
Instrumentalśiṣṭācārayā śiṣṭācārābhyām śiṣṭācārābhiḥ
Dativeśiṣṭācārāyai śiṣṭācārābhyām śiṣṭācārābhyaḥ
Ablativeśiṣṭācārāyāḥ śiṣṭācārābhyām śiṣṭācārābhyaḥ
Genitiveśiṣṭācārāyāḥ śiṣṭācārayoḥ śiṣṭācārāṇām
Locativeśiṣṭācārāyām śiṣṭācārayoḥ śiṣṭācārāsu

Adverb -śiṣṭācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria