Declension table of ?śiṣṭa

Deva

MasculineSingularDualPlural
Nominativeśiṣṭaḥ śiṣṭau śiṣṭāḥ
Vocativeśiṣṭa śiṣṭau śiṣṭāḥ
Accusativeśiṣṭam śiṣṭau śiṣṭān
Instrumentalśiṣṭena śiṣṭābhyām śiṣṭaiḥ śiṣṭebhiḥ
Dativeśiṣṭāya śiṣṭābhyām śiṣṭebhyaḥ
Ablativeśiṣṭāt śiṣṭābhyām śiṣṭebhyaḥ
Genitiveśiṣṭasya śiṣṭayoḥ śiṣṭānām
Locativeśiṣṭe śiṣṭayoḥ śiṣṭeṣu

Compound śiṣṭa -

Adverb -śiṣṭam -śiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria