Declension table of ?śiṃṣatī

Deva

FeminineSingularDualPlural
Nominativeśiṃṣatī śiṃṣatyau śiṃṣatyaḥ
Vocativeśiṃṣati śiṃṣatyau śiṃṣatyaḥ
Accusativeśiṃṣatīm śiṃṣatyau śiṃṣatīḥ
Instrumentalśiṃṣatyā śiṃṣatībhyām śiṃṣatībhiḥ
Dativeśiṃṣatyai śiṃṣatībhyām śiṃṣatībhyaḥ
Ablativeśiṃṣatyāḥ śiṃṣatībhyām śiṃṣatībhyaḥ
Genitiveśiṃṣatyāḥ śiṃṣatyoḥ śiṃṣatīnām
Locativeśiṃṣatyām śiṃṣatyoḥ śiṃṣatīṣu

Compound śiṃṣati - śiṃṣatī -

Adverb -śiṃṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria