Declension table of ?śiñjya

Deva

NeuterSingularDualPlural
Nominativeśiñjyam śiñjye śiñjyāni
Vocativeśiñjya śiñjye śiñjyāni
Accusativeśiñjyam śiñjye śiñjyāni
Instrumentalśiñjyena śiñjyābhyām śiñjyaiḥ
Dativeśiñjyāya śiñjyābhyām śiñjyebhyaḥ
Ablativeśiñjyāt śiñjyābhyām śiñjyebhyaḥ
Genitiveśiñjyasya śiñjyayoḥ śiñjyānām
Locativeśiñjye śiñjyayoḥ śiñjyeṣu

Compound śiñjya -

Adverb -śiñjyam -śiñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria