Declension table of ?śiñjitavat

Deva

MasculineSingularDualPlural
Nominativeśiñjitavān śiñjitavantau śiñjitavantaḥ
Vocativeśiñjitavan śiñjitavantau śiñjitavantaḥ
Accusativeśiñjitavantam śiñjitavantau śiñjitavataḥ
Instrumentalśiñjitavatā śiñjitavadbhyām śiñjitavadbhiḥ
Dativeśiñjitavate śiñjitavadbhyām śiñjitavadbhyaḥ
Ablativeśiñjitavataḥ śiñjitavadbhyām śiñjitavadbhyaḥ
Genitiveśiñjitavataḥ śiñjitavatoḥ śiñjitavatām
Locativeśiñjitavati śiñjitavatoḥ śiñjitavatsu

Compound śiñjitavat -

Adverb -śiñjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria