Declension table of ?śiñjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśiñjiṣyamāṇā śiñjiṣyamāṇe śiñjiṣyamāṇāḥ
Vocativeśiñjiṣyamāṇe śiñjiṣyamāṇe śiñjiṣyamāṇāḥ
Accusativeśiñjiṣyamāṇām śiñjiṣyamāṇe śiñjiṣyamāṇāḥ
Instrumentalśiñjiṣyamāṇayā śiñjiṣyamāṇābhyām śiñjiṣyamāṇābhiḥ
Dativeśiñjiṣyamāṇāyai śiñjiṣyamāṇābhyām śiñjiṣyamāṇābhyaḥ
Ablativeśiñjiṣyamāṇāyāḥ śiñjiṣyamāṇābhyām śiñjiṣyamāṇābhyaḥ
Genitiveśiñjiṣyamāṇāyāḥ śiñjiṣyamāṇayoḥ śiñjiṣyamāṇānām
Locativeśiñjiṣyamāṇāyām śiñjiṣyamāṇayoḥ śiñjiṣyamāṇāsu

Adverb -śiñjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria