सुबन्तावली ?शिञ्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिञ्जिष्यमाणः शिञ्जिष्यमाणौ शिञ्जिष्यमाणाः
सम्बोधनम्शिञ्जिष्यमाण शिञ्जिष्यमाणौ शिञ्जिष्यमाणाः
द्वितीयाशिञ्जिष्यमाणम् शिञ्जिष्यमाणौ शिञ्जिष्यमाणान्
तृतीयाशिञ्जिष्यमाणेन शिञ्जिष्यमाणाभ्याम् शिञ्जिष्यमाणैः शिञ्जिष्यमाणेभिः
चतुर्थीशिञ्जिष्यमाणाय शिञ्जिष्यमाणाभ्याम् शिञ्जिष्यमाणेभ्यः
पञ्चमीशिञ्जिष्यमाणात् शिञ्जिष्यमाणाभ्याम् शिञ्जिष्यमाणेभ्यः
षष्ठीशिञ्जिष्यमाणस्य शिञ्जिष्यमाणयोः शिञ्जिष्यमाणानाम्
सप्तमीशिञ्जिष्यमाणे शिञ्जिष्यमाणयोः शिञ्जिष्यमाणेषु

समास शिञ्जिष्यमाण

अव्यय ॰शिञ्जिष्यमाणम् ॰शिञ्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria