Declension table of ?śiñjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśiñjiṣyamāṇaḥ śiñjiṣyamāṇau śiñjiṣyamāṇāḥ
Vocativeśiñjiṣyamāṇa śiñjiṣyamāṇau śiñjiṣyamāṇāḥ
Accusativeśiñjiṣyamāṇam śiñjiṣyamāṇau śiñjiṣyamāṇān
Instrumentalśiñjiṣyamāṇena śiñjiṣyamāṇābhyām śiñjiṣyamāṇaiḥ śiñjiṣyamāṇebhiḥ
Dativeśiñjiṣyamāṇāya śiñjiṣyamāṇābhyām śiñjiṣyamāṇebhyaḥ
Ablativeśiñjiṣyamāṇāt śiñjiṣyamāṇābhyām śiñjiṣyamāṇebhyaḥ
Genitiveśiñjiṣyamāṇasya śiñjiṣyamāṇayoḥ śiñjiṣyamāṇānām
Locativeśiñjiṣyamāṇe śiñjiṣyamāṇayoḥ śiñjiṣyamāṇeṣu

Compound śiñjiṣyamāṇa -

Adverb -śiñjiṣyamāṇam -śiñjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria