Declension table of ?śiñjayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśiñjayiṣyan śiñjayiṣyantau śiñjayiṣyantaḥ
Vocativeśiñjayiṣyan śiñjayiṣyantau śiñjayiṣyantaḥ
Accusativeśiñjayiṣyantam śiñjayiṣyantau śiñjayiṣyataḥ
Instrumentalśiñjayiṣyatā śiñjayiṣyadbhyām śiñjayiṣyadbhiḥ
Dativeśiñjayiṣyate śiñjayiṣyadbhyām śiñjayiṣyadbhyaḥ
Ablativeśiñjayiṣyataḥ śiñjayiṣyadbhyām śiñjayiṣyadbhyaḥ
Genitiveśiñjayiṣyataḥ śiñjayiṣyatoḥ śiñjayiṣyatām
Locativeśiñjayiṣyati śiñjayiṣyatoḥ śiñjayiṣyatsu

Compound śiñjayiṣyat -

Adverb -śiñjayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria